Sanskrit Segmenter Summary


Input: कृष्णेन सहितात् को वै न व्यथेत धनंजयात्
Chunks: kṛṣṇena sahitāt kaḥ vai na vyatheta dhanañjayāt
Undo(576 Solutions)

kena sahitāt ka vai na vyatheta dhanañjayāt 
kṛṣṇena
sahita
kaḥ
vai
na
vyatheta
dhanañjayāt
kṛṣṇa
na
at
vyathā
dhanañjaya
kṛṣṇā
at
vyathā
dhanam
jayāt
kṛṣṇe
vyatha
jaya
ina
eta
jayā
ita
at
eta
at
ita



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria